Linga Bhairavi Stuti



जय भैरवी देवी गुरुभ्यो नमः श्री ।१।
जय भैरवी देवी स्वयम्भो नमः श्री ।२।
jaya bhairavī devī gūrubhyo namaḥ śrī ।1।
jaya bhairavī devī svayambho namaḥ śrī ।2।
जय भैरवी देवी स्वधारिणि नमः श्री ।३।
जय भैरवी देवी महा कल्याणि नमः श्री ।४।
jaya bhairavī devī svadhāriṇī namaḥ śrī ।3।
jaya bhairavī devī mahā kalyāṇī namaḥ śrī ।4।
जय भैरवी देवी महा भद्राणि नमः श्री ।५।
जय भैरवी देवी महेश्वरी नमः श्री ।६।
jaya bhairavī devī mahā bhadrāṇī namaḥ śrī ।5।
jaya bhairavī devī maheśvarī namaḥ śrī ।6।
जय भैरवी देवी नागेश्वरी नमः श्री ।७।
जय भैरवी देवी विश्वेश्वरी नमः श्री ।८।
jaya bhairavī devī nāgeśvarī namaḥ śrī ।7।
jaya bhairavī devī viśveśvarī namaḥ śrī ।8।
जय भैरवी देवी सोमेश्वरी नमः श्री ।९।
जय भैरवी देवी दुःख सम्हारी नमः श्री ।१०।
jaya bhairavī devī someśvarī namaḥ śrī ।9।
jaya bhairavī devī duḥkha samhārī namaḥ śrī ।10।
जय भैरवी देवी हिरण्य गर्भिणी नमः श्री ।११।
जय भैरवी देवी अमृत वर्शिणी नमः श्री ।१२।
jaya bhairavī devī hiraṇya garbhiṇī namaḥ śrī ।11।
jaya bhairavī devī amṛta varśiṇī namaḥ śrī ।12।
जय भैरवी देवी भक्त रक्षिणी नमः श्री ।१३।
जय भैरवी देवी सौभाग्य दायिनी नमः श्री ।१४।
jaya bhairavī devī bhakta rakṣiṇī namaḥ śrī ।13।
jaya bhairavī devī saubhāgya dāyinī namaḥ śrī ।14।
जय भैरवी देवी सर्व जननी नमः श्री ।१५।
जय भैरवी देवी गर्भ दायिनी नमः श्री ।१६।
jaya bhairavī devī sarva jananī namaḥ śrī ।15।
jaya bhairavī devī garbha dāyinī namaḥ śrī ।16।
जय भैरवी देवी शून्य वासिनी नमः श्री ।१७।
जय भैरवी देवी महा नन्दिनी नमः श्री ।१८।
jaya bhairavī devī śūnya vāsinī namaḥ śrī ।17।
jaya bhairavī devī mahā nandinī namaḥ śrī ।18।
जय भैरवी देवी वामेश्वरी नमः श्री ।१९।
जय भैरवी देवी कर्म पालिनी नमः श्री ।२०।
jaya bhairavī devī vāmeśvarī namaḥ śrī ।19।
jaya bhairavī devī karma pālinī namaḥ śrī ।20।
जय भैरवी देवी योनीश्वरी नमः श्री ।२१।
जय भैरवी देवी लिङ्ग रूपिणी नमः श्री ।२२।
jaya bhairavī devī yonIśvarī namaḥ śrī ।21।
jaya bhairavī devī liṅga rūpiṇī namaḥ śrī ।22।
जय भैरवी देवी श्याम सुन्दरी नमः श्री ।२३।
जय भैरवी देवी त्रिनेत्रिणी नमः श्री ।२४।
jaya bhairavī devī śyāma sundarī namaḥ śrī ।23।
jaya bhairavī devī trinetriṇī namaḥ śrī ।24।
जय भैरवी देवी सर्व मङ्गली नमः श्री ।२५।
जय भैरवी देवी महा योगिनी नमः श्री ।२६।
jaya bhairavī devī sarva mangalī namaḥ śrī ।25।
jaya bhairavī devī mahā yoginī namaḥ śrī ।26।
जय भैरवी देवी क्लेश नाशिनी नमः श्री ।२७।
जय भैरवी देवी उग्र रूपिणी नमः श्री ।२८।
jaya bhairavī devī kleśa nāśinī namaḥ śrī ।27।
jaya bhairavī devī ugra rūpiṇī namaḥ śrī ।28।
जय भैरवी देवी दिव्य कामिनी नमः श्री ।२९।
जय भैरवी देवी काल रूपिणी नमः श्री ।३०।
jaya bhairavī devī divya kāminī namaḥ śrī ।29।
jaya bhairavī devī kāla rūpiṇī namaḥ śrī ।30।
जय भैरवी देवी त्रिशूल धारिणी नमः श्री ।३१।
जय भैरवी देवी यक्ष कामिनी नमः श्री ।३२।
jaya bhairavī devī triśūla dhāriṇī namaḥ śrī ।31।
jaya bhairavī devī yakṣa kāminī namaḥ śrī ।32।
जय भैरवी देवी मुक्ति दायिनी नमः श्री ।३३।
jaya bhairavī devī mukti dāyinī namaḥ śrī ।33।
ॐ महा देवी लिन्ग भैरवी नमः श्री ।
ॐ श्री शाम्भवी लिन्ग भैरवी नमः श्री ।
ॐ महा शक्ती लिन्ग भैरवी नमः श्री ।
नमः श्री ।
नमः श्री ।
देवी नमः श्री ॥
auṃ mahā devī liṅga bhairavī namaḥ śrī ।
auṃ śrī sāmbhavī liṅga bhairavī namaḥ śrī ।
auṃ mahā śaktī liṅga bhairavī namaḥ śrī ।
namaḥ śrī ।
namaḥ śrī ।
devī namaḥ śrī ।
